नार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारम्, क्ली, (नराणां समूहः । नर + समूहे अण् ।) नरसमूहः । इति व्याकरणम् ॥ (नर- स्येदमिति । नर + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) नरसम्बन्धिनि, त्रि । यथा, -- “मलमूत्रपुरीषास्थिनिर्गतं ह्यशुचि स्मृतम् । नारं स्पृष्ट्वा तु सस्नेहं सचेलो जलमाविशेत् ॥” इति सामान्यनिरुक्तौ जगदीशधृतस्मृतिवचनम् ॥

नारः, पुं, (नरस्यायमिति । ब्रर + अण् ।) तर्णकः । जलम् । इति मेदिनी । रे, ५३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नार¦ त्रि॰ नरस्येदम् अण्।

१ नरसम्बन्धिनि

२ परमात्मसम्ब-न्धिनि च
“नारं स्पृष्ट्वा तु सस्नेहं सचेलं जलमावि-शेत्” स्मृतिः नरशब्दे उदा॰ दृश्यम्।

३ जले
“आपोनारा इति प्रोक्ताः आपौ वै नरसूनवः” मनुः। आर्ष-{??}गत् ङीपोऽभावः। लोके स्त्रियां ङीब नारी इत्येव।

४ तर्णके बालके च मेदि॰। नराणां समूहः अण्।

५ नरसमूहे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नार¦ mfn. (-रः-री-रं)
1. Relating to men, human, mortal, &c.
2. Spiri- tual. nf. (-रं-रा) Water. m. (-रः) A calf. n. (-रं) A multitude of men. E. नर, and अण् affix or न negative, ऋ to go, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नार [nāra], a. (-री f.) [नरस्येदम्-अण्]

Human, mortal.

Spiritual; आपो नारा इति प्रोक्ताः Ms.1.1.

रः A calf.

Water. -रा Water; cf. Ms.1.1.

रम् A multitude or assemblage of men.

Dry ginger.-Comp. -कीटः a deceiver (disappointing expectations raised by himself). -जीवनम् gold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नार mf( ई)n. (fr. नर)relating to or proceeding from men , human , mortal Mn. Ka1v.

नार mf( ई)n. spiritual (?) W.

नार m. a man TA1r. ( v.l. )

नार m. ( pl. )water (also sg. n. and f( आ). L. ) Mn. i , 10 (prob. invented to explain नारायण)

नार m. = नारायणL.

नार m. a calf L.

नार n. a multitude of men L.

नार n. dry ginger L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NĀRA III : A King of Ancient India. He never tasted meat in his life. (M.B. Anuśāsana Parva, Chapter 115, Stanza 64).


_______________________________
*2nd word in left half of page 526 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=नार&oldid=500615" इत्यस्माद् प्रतिप्राप्तम्