नारकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारकी, [न्] त्रि, (नरको भोग्यतया अस्त्य- स्येति । नरक + इनिः ।) नरकस्थः । यथा, -- “परेण विहितं कर्म्म स्वकर्म्मेति वदेच्च यः । स उच्यते ब्रह्मघाती महानारकिनारकी ॥” इति बृहद्धर्म्मपुराणे उत्तरखण्डे ७८ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=नारकी&oldid=144049" इत्यस्माद् प्रतिप्राप्तम्