नारङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारङ्गम्, क्ली, (नृणातीति । नॄ नये + बाहुलकात् अङ्गच् धातोर्वृद्धिश्च । इत्युज्जलदत्तः । १ । १२१ ।) गर्जरम् । इति राजनिर्घण्टः ॥

नारङ्गः, पुं, (नॄ नये + अङ्गच् । वृद्धिश्च ।) पिप्पली- रसः । यमजप्राणी । विटः । इति मेदिनी । मे, ३९ ॥ फलवृक्षविशेषः । नारङ्गी इति भाषा ॥ तत्पर्य्यायः । नागरङ्गः २ सुरङ्गः ३ त्वग्गन्धः ४ ऐरावतः ५ वक्त्रवासः ६ योगारङ्गः ७ योग- रङ्गः ८ सरङ्गः ९ गन्धाढ्यः १० गन्धपत्रः ११ वरिष्ठः १२ । अस्य गुणाः । मधुरत्वम् । अम्ल- त्वम् । गुरुत्वम् । उष्णत्वम् । रोचनत्वम् । वातामकृमिशूलश्रमनाशित्वम् । बल्यत्वम् । रुच्य- त्वञ्च । इति राजनिर्घण्टः ॥ तत्केशरगुणाः । “अत्यम्लमीषन्मधुरं वृष्यं वातविनाशनम् । रुच्यं वातहरञ्चैव नागरङ्गस्य केशरम् ॥” इति राजवल्लभः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारङ्ग¦ न॰ नारं गच्छति वा॰ ड मुम् नारमिवाङ्गं यस्यवा शकु॰।

३ गर्जरे (गां जर) राजनि॰।

२ पिप्पलीरसे

३ यमजप्राणिनि

४ विटे। न अरङ्गो यत्र।

५ फलप्रधान-वृक्षविशेषे पु॰ मेदि॰ (नारङ्गी)

६ नागरङ्गे जम्बीरभेदे
“नारङ्गं मधुराम्लं स्यात् रोचनं वातनाशनम्। अपरंत्वम्लमत्युष्णं दुर्जरं वातपित्तनुत्” राजवल्लभः।
“नारङ्गकेसरमपाकृतवीजपूरं योऽश्नाति खण्डमरिचो-द्भवचूर्णमिश्रम्। अन्नं गले विशति तस्य नरस्य जीर्णंसंगृह्यमाण इव राहुगलेन चन्द्रः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारङ्ग¦ m. (-ङ्गः)
1. The juice of the pepper plant.
2. An animal, one of twins.
3. A catamite.
4. The orange tree. E. नार many men, and ग who goes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारङ्गः [nāraṅgḥ], 1 The orange tree.

A lecher, libertine.

A living being.

A twin.

ङ्गम्, ङ्गकम् The fruit of the orange tree; सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम्.

A carrot.

The juice of the pepper plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारङ्ग m. the orange-tree(See. नाग-रङ्ग) Sus3r. etc. (also f( ई). S3irn3gP. )

नारङ्ग m. the juice of the pepper plant L.

नारङ्ग m. a libertine L.

नारङ्ग m. a living being L.

नारङ्ग m. a twin L.

नारङ्ग n. a carrot L.

"https://sa.wiktionary.org/w/index.php?title=नारङ्ग&oldid=500617" इत्यस्माद् प्रतिप्राप्तम्