नारा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारा¦ स्त्री नरस्येयमण् बा॰ ङीबोऽभावः। जले शब्दर॰।
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः” मनुः।

"https://sa.wiktionary.org/w/index.php?title=नारा&oldid=352772" इत्यस्माद् प्रतिप्राप्तम्