नाराच
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाराचः, पुं, (नारं नरसमूहं आचामतीति । चमु अदने + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) समुदायलौहमयबाणः । तत्पर्य्यायः । प्रक्ष्वेडनः २ । इत्यमरः । २ । ८ । ८७ ॥ लोह- नालः ३ । इति शब्दरत्नावली ॥ (यथा, बृहत्शार्ङ्गधरे । “सर्व्वलौहास्तु ये बाणा नाराचास्ते प्रकीर्त्तिताः । पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिध्यन्ति कस्य- चित् ॥”) दुर्दिनम् । इति शब्दमाला ॥ (अष्टादशाक्षर- वृत्तिविशेषः । इति छन्दोमञ्जरी ॥ अस्य लक्ष- णादिकं छन्दःशब्दे द्रष्टव्यम् ॥ वैद्यकोक्तघृत- विशेषः । यथा, भावप्रकाशे उदररोगाधिकारे । “स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग- सिंहीत्रिवृच्चित्रकसूर्य्यकल्कैः । घृतं विपक्वं कुडवप्रमाणं तोयेन तस्याक्षसमेन कर्षम् ॥ पीतोष्णमम्भोऽनुपिबेद्विरेफे पेयं रसं वा प्रपिबेद्बिधिज्ञः । नाराचमेनं जठरामयाना- मुक्तं प्रयुक्तं प्रवदन्ति सन्तः ॥” इति नाराचघृतम् ॥ * ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाराच पुं।
सर्वलोहमयशरः
समानार्थक:प्रक्ष्वेडन,नाराच
2।8।87।2।2
कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः। प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥
पदार्थ-विभागः : उपकरणम्,आयुधम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाराच¦ पु॰ नरान् आचामति आ + चम--ड स्वार्थे अण्,नारं नरसमूहमाचामति आ + चम--ड वा। सर्वलौहमयेवाणे अमरः।
“तत्र नाराचदुर्दिनम्” रघुः नालीकशब्दे[Page4045-b+ 38] दृश्यम्” कुपित मदनमुक्तोत्तप्तनाराचलीलाम्” माघः
“इहगनरचतुष्कसृष्टन्तु नाराचमाचक्षते” उक्ते छन्दोभेदे न॰
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाराच¦ m. (-चः)
1. An iron arrow. (E. नार men, आङ् before, चम् to eat or consume, affix ड; destroying hosts of men.)
2. A bad or cloudy day.
3. A species of the Dhriti metre. (E. नार water, आचम् to spit, affix ड।) f. (-ची) A goldsmith's scales, a fine or assay balance. E. नाराच an iron arrow, and ङीष् diminutive affix; also with कन् added in the fem. from, नाराचिका f. (-का). or नरान् आचामति आ + चम-डि |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाराचः [nārācḥ], [नरान् आचामति आ-चम्-ड स्वार्थे अण् , नारम् आचामति वा Tv.]
An iron arrow; तत्र नाराचदुर्दिनम् R.4.41.
An arrow in general; सर्वलोहास्तु ये बाणाः नाराचास्ते प्रकीर्तिताः । पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिध्यन्ति कस्यचित् ॥ Dhanur. 73; Rām.3.25.25; कनकनाराचपरंपराभिरिव K.57.
Water-elephant.
A road running towards the east; Kāmikāgama 25.3.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नाराच m. (fr. ?) an iron arrow , any -aarrow MBh. Ka1v. etc. (See. अर्ध-)
नाराच m. water-elephant(= जले-भ) L.
नाराच m. a bad or cloudy day (?) L.
नाराच n. a kind of metre Col. (See. नर्)
नाराच n. a partic. medicament Car.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
NĀRĀCA : A particular type of arrow.
_______________________________
*5th word in left half of page 526 (+offset) in original book.