नाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालम्, क्ली, (नलतीति । नल बन्धे + “ज्वलिति- कसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः ।) उत्पलादिदण्डः । तत्पर्य्यायः । नाला २ । इत्यमरः । २ । ९ । २२ ॥ नाली ३ नालिका ४ । इति भरतः ॥ (यथा, रघुः । ६ । १३ । “कश्चित् कराभ्यामुपगूढनाल- मालोलपत्राभिहतद्बिरेफम् । रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयाञ्चकार ॥” अर्द्धर्च्चादित्वात् पुंलिङ्गोऽपि ॥) हरितालम् । इति स्वामी ॥ नले, पुं । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाल पुं-नपुं।

उत्पलादिदण्डः

समानार्थक:नाल,नाल

1।10।42।1।3

रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम्. मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

नाल पुं-नपुं।

उत्पलादिदण्डः

समानार्थक:नाल,नाल

1।10।42।1।4

रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम्. मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

नाल नपुं।

तृणादिकाण्डः

समानार्थक:नाडी,नाल

2।9।22।1।2

नाडी नालञ्च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः। कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान्.।

 : धान्यरहितकाण्डः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाल¦ स्त्री न॰ नल--बन्धे ज्वला॰ ण।

१ काण्डे

२ पद्मादिदण्डेहेमच॰
“नालामृणालाग्रभुजो भजामः” नैष॰
“कश्चित्कराभ्यामुपगूढनालम्” रघुः
“तयोरुपर्य्यायतनाल-दण्डः” कुमा॰। नल--घञ्।

३ जलनिर्गमे जलादेः प्रवाहेपु॰
“यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः” मार्कण्डेयपु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाल¦ mfn. (-लः-ला or -ली-लं)
1. A hollow or tubular stalk, the stalk of the water lily, &c.
2. Any pipe or tube.
3. A handle. n. (-लं) Yellow orpiment. f. (-ली)
1. A stalk or culm..
2. An instrument for perfora- ting an elephant's ear.
3. A period of time, a Ghati, twenty-four minutes.
4. Any tubular vessel of the body.
5. The pulse. E. णल् to bind, affix ण, fem. affix टाप्, and ङीष्, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाल [nāla], a. [नलस्येदं अण्] Consisting or made of reeds; नालं वनं यूथपतिर्यथोन्मदः.

लम् A hollow stalk, especially the stalk of the lotus; विकचकमलैः दीर्घवैडूर्यनालैः Me.78; R.6.13; Ku.7.89; (-m. also in this sense).

Any tubular vessel of the body.

Yellow orpiment.

A handle.

The neck; L. D. B. -लः A canal, drain. (-लम्, -लः) The navel-string. -Comp. -अस्त्रम् any tubular weapon as gun, cannon &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाल mfn. (fr. नलSee. नाड)consisting or made of reeds BhP.

नाल m. ( g. अर्धर्चा-दि) f( आ, or ईL. ). and n. a hollow stalk , ( esp. ) of the lotus MBh. Ka1v. etc.

नाल m. any tube or tubular vessel or vein etc. of the body ib.

नाल m. or n. the navel-string Gobh. Sch.

नाल m. N. of a poet Cat.

नाल m. the stalk of a pot-herb L.

नाल m. a piece of metal on which the hours are struck= घटीW.

नाल m. a lotus-flower , L:(See. नालीक)

नाल n. the urethra Sus3r.

नाल n. a handle (only mf( आ)n. ifc. ) MBh. vii , 75

नाल n. a partic. ornament on a chariot R. vi , 75 , 28

नाल n. yellow orpiment L.

"https://sa.wiktionary.org/w/index.php?title=नाल&oldid=500623" इत्यस्माद् प्रतिप्राप्तम्