नाला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाला, स्त्री, (नल बन्धे + णः । ततष्टाप् ।) नालम् । इत्यमरभरतौ ॥ डा~टा इति नाडा इति च भाषा । (नलति जलादिर्निर्गच्छत्यनयेति । नल + करणे घञ् । जलनिर्गममार्गः । यथा, मार्कण्डेये । ३ । ४३ । “यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः । आपिबेयुस्तथा वायुं पिबेद्योगी जितश्रमः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाला [nālā], A hollow stalk, especially that of the lotus; नालां मृणालाग्रभुजो भजामः N. -Comp. -यन्त्रम् a cannon, a gun; चयाट्टमस्तकन्यस्तनालायन्त्रसुदुर्गमे Śiva B.9.51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाला f. N. of a river MBh. VP. ( v.l. नीला)

"https://sa.wiktionary.org/w/index.php?title=नाला&oldid=353639" इत्यस्माद् प्रतिप्राप्तम्