नालिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिः, स्त्री, (नालयतीति । नल + णिच् + इन् ।) नाडी ! सिरा । इति द्बिरूपकोषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिः [nāliḥ] ली [lī], ली f. [नल्-णिच् इन् बा ङीप्]

Any tubular vessel of the body.

A hollow stalk, especially that of the lotus.

A period of 24 minutes (घटिका).

An instrument for boring an elephant's ear.

A canal, drain.

A lotus flower.

A piece of metal on which the hours are struck (घटी). -Comp. -जङ्घः a crow, raven. -व्रणः Fistula, sinus.

"https://sa.wiktionary.org/w/index.php?title=नालिः&oldid=353671" इत्यस्माद् प्रतिप्राप्तम्