नालिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिकः, पुं, (नल एव नालस्तृणविशेषः । स भोक्तव्यत्वेनास्त्यस्येति ठन् ।) महिषः । इति त्रिकाण्डशेषः ॥ क्ली, (नालमस्त्यस्येति ।) पद्मम् । इति शब्दरत्नावली ॥ (नालः कार्य्यसाधनत्वे- नास्त्यस्येति । नाल + “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् । अस्त्रविशेषः । तत्तु आकृतिकार्य्यादिना अधुनातनस्य ‘वन्दुक’ इति ख्यातस्य अस्त्रस्य सादृश्यं लभते । अस्य आकृ- त्यादिकन्तु शुक्रनीतौ उक्तम् । तद्यथा, -- “अस्त्रन्तु द्विविधं ज्ञेयं नालिकं मान्त्रिकं तथा । यदा तु मान्त्रिकं नास्ति नालिकं तत्र धारयेत् ॥ नालिकं द्बिविधं ज्ञेयं बृहत्क्षुद्रप्रभेदतः । तिर्य्यगूर्द्ध्वच्छिद्रमूलं नालं पञ्चवितस्तिकम् ॥ मूलाग्रयोर्लक्ष्यभेदि तिलबिन्दुयुतं सदा । यन्त्राघाताग्निकृत् ग्रावचूर्णधृक् कर्णमूलकम् ॥ सुकाष्ठोपाङ्गयुध्नञ्च मघ्याङ्गुलविलान्तरम् । स्वाग्नेऽग्निचूर्णसन्धातृ शलाकासंयुतं दृढम् ॥ लघुनालिकमप्येतत् प्रधार्य्यं पत्तिसादिभिः । यथा यथा तु त्वक्सारं यथा स्थूलविलान्तरम् ॥ यथा दीर्घं बृहत् गोलं दूरभेदि तथा तथा । मूलकीलभ्रमात् लक्ष्यसमसन्धानभाजि यत् ॥ बृहन्नालिकसंज्ञन्तत् काष्ठबुध्नविवर्ज्जितम् । प्रवाह्यं शकटाद्यैस्तु सुयुक्तं विजयप्रदम् ॥” अस्य कार्य्यं यथा, -- “नालास्त्रं शोधयेदादौ दद्यात्तत्राग्निचूर्णकम् । निवेशयेत्तु दण्डेन नालमूले यथादृढम् ॥ ततः सुगोलकं दद्यात् ततः कर्णेऽग्निचूर्णकम् । यन्त्रचूर्णाग्निदानेन गोलं लक्ष्ये निपातयेत् ॥ लक्ष्यभेदो यथा बाणो धनुर्ज्याविनियोगतः । भवेत्तथा तु सन्धाय -- ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिक¦ पु॰ नलमेव नालमस्त्यस्य ठन्।

१ पद्मे शब्दरत्ना॰।

२ महिषे पुंस्त्री॰ त्रिका॰ नाला + स्वार्थे क। नालिकानालायां स्त्री नालिताशाके शब्दच॰। चर्मकषायां स्त्रीजटाध॰। हस्तिकर्णवेधनिकायां स्त्री हारा॰।
“गजाः[Page4049-b+ 38] सकृत्करतल लोलनालिका” माघः। श्वेतकलम्ब्यां कल्प-तरुः
“कुसुम्भं नालिकाशाकमिति” ति॰ त॰ पाठान्तरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिक¦ m. (-कः) A buffalo. n. (-कं) A lotus. f. (-का)
1. A tubular stalk.
2. An instrument for piercing an elephant's ear.
3. A plant, commonly Charmagha4s.
4. A sort of potherb, (Hibiscus canna- binus.)
5. Any plant growing on a hollow stem, as San, saflower, a mushroom, &c.
6. A flute. E. नाली as above, and कन् aff. or नाल्या कायति कै-क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिकः [nālikḥ], [नलमेव नालमस्त्यस्य ठन्] A buffalo.

का The stalk of a lotus.

A tube.

An instrument for boring an elephant's ear.

A period of 24 minutes; विषण्णालिकमुभयतो रात्रं यामतूर्यम् Kau. A. (नागरिकप्रणिधिः) or of 1 hours; नालिकाभिरहरष्टधा रात्रिं च विभजेत् Kau. A.1. 19. -कम् A lotus-flower.

A kind of wind-instrument, a flute.

Myrrh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिक mfn. (with आसन)a partic. manner of sitting Cat.

नालिक mfn. ifc. a period of 24 minutes(See. षण्ण्)

नालिक m. a trader with (?) Pan5cad.

नालिक m. a buffalo L.

नालिक n. = , नाला-स्त्रL.

नालिक n. a lotus flower L.

नालिक m. or n. myrrh L.

नालिक m. a kind of wind instrument L.

"https://sa.wiktionary.org/w/index.php?title=नालिक&oldid=353677" इत्यस्माद् प्रतिप्राप्तम्