नालिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिका, स्त्री, (नाला एव । स्वार्थे कन् । टापि अत इत्वम् ।) नाला । इति शब्दरत्नावली ॥ नालिताशाकः । इति शब्दमाला ॥ (यथा, सुश्रुते । १ । ४६ । “वातलं नालिकाशाकं पित्तघ्नं मधुरञ्च तत् ॥”) चर्म्मकषा । इति जटाधरः ॥ हस्तिकर्णवेधनिका । इति हारावली । ३० ॥ (यथा, माघे । १७ । ३५ । “गजाः सकृत्करतललोलनालिका हता मुहुः प्रणदितघण्टमाययुः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नालिका f. ( इका) id. L.

नालिका f. N. of sev. plants (also 606138.2 -पुष्पn. ) Sus3r. L.

नालिका f. an instrument for perforating an elephant's ears L.

नालिका f. = घटी(See. नाल) , Ja1takam.

नालिका f. a period of 24 minutes , Ra1jat. iv , 570

नालिका f. hint , insinuation , enigmatical expression Ka1m. v , 51.

नालिका f. See. under लक

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (पादिकस्)--reckoned from four perforated golden माषस् of four inches each; फलकम्:F1:  वा. १००. २२०.फलकम्:/F reckoned from the move- ment of the moon. फलकम्:F2:  Ib. ६६. ४५.फलकम्:/F [page२-234+ २८]
(II)--a measure equal to dhanus. Br. II. 7. १००; वा. 8. १०६.
(III)--a measure of time. वा. ५०. १८१.
"https://sa.wiktionary.org/w/index.php?title=नालिका&oldid=431789" इत्यस्माद् प्रतिप्राप्तम्