नाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाली, स्त्री, (नालि + वा ङीष् ।) शाककड- म्बकः । डा~टा इति माषा । इति मेदिनी । ले, २८ ॥ हस्तिकर्णवेधनी । घटी । इति त्रिकाण्ड- शेषः ॥ नाडी । इत्यमरटीकायां भरतः ॥ (यथा, -- “रसवाहिनीश्च नालीर्जिह्वामूलगलतालुक्लाम्नः । संशोष्य नृणां देहे कुरुतस्तृष्णां महाबलावेतौ । पीतं पीतं हि जलं शोधयतस्तमतो न याति शमम् ॥” इति चरके चिकित्सास्थाने चतुर्व्विंशेऽध्याये ॥) पद्मम् । इति शब्दरत्न्यवली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाली¦ स्त्री नालि + वा ङीप्।

१ शाककडम्बे (डां टा) ख्यातेपदार्थे मेदि॰।
“नालेन रहिता नाली सुस्विन्ना मुष्टि-पीडिता। घृते तप्ते परिक्षिप्ता चिञ्चिणीपत्रसंयुता। नाली सरा लघुः शीता पित्तनुत् कफवातला। मुक्तशोककरी ज्ञेया लिप्ता शीथघ्निका मता” शब्दार्थचि॰।

२ हस्तिकर्णवेधन्याम्

३ दण्डात्मककाले घट्याम् त्रिका॰।

४ पद्मे शब्दर॰

५ पद्मदण्डे

६ प्रणाल्याम्

७ वाद्यविशेषेशब्दार्थचि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाली f. an instrument for perforating an elephant's ear L.

नाली 106142.1 f. = नाडी, any tubular vessel or vein etc. of the body L.

नाली 106143.1 mfn. ifc. = लिका, a period of 24 minutes Sa1h.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--equal in measurement to धनुर्दण्ड. वा. १०१. १२५.

"https://sa.wiktionary.org/w/index.php?title=नाली&oldid=431792" इत्यस्माद् प्रतिप्राप्तम्