नाविक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाविकः, पुं, (नावा तरतीति । नौ + “नौद्व्यच- ष्ठन् ।” ४ । ४ । ७ । इति ठन् । नौरस्त्यस्येति । “व्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति ठन् वा ।) कर्णधारः । इत्यमरः । १ । १० । १२ ॥ (यथा, महाभारते । ८ । ७७ । ७५ । “भिन्ननौका यथा राजन् ! द्बीपमासाद्य निर्वृताः । भजन्ति पुरुषव्याघ्र ! नाविकाः कालपर्य्यये ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाविक पुं।

नाविकः

समानार्थक:कर्णधार,नाविक

1।10।12।1।4

सांयात्रिकः पोतवणिक्कर्णधारस्तु नाविकः। नियामकाः पोतवाहाः कूपको गुणवृक्षकः॥

सम्बन्धि1 : नौका

वृत्ति : नौका

 : वहित्रवाहकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाविक¦ पु॰ नाबा तरति
“नौद्व्यचष्ठन्” पा॰ ठन्।

१ नावातारिणि। नौरस्त्यस्य बाह्यतया व्रीह्या॰ पक्षे ठन्। नौपृष्ठस्थदण्डचालनेन नौकाचालके

३ कर्णधारे
“महावातसमुद्भूतामपरीक्षितनाविकाम्। अन्यनौप्र-तिबद्धां वानोपेयान्नावमातुराम्” काम॰ नी॰
“नाविक-पुरुषे न विश्वासः”।
“अख्यातिरिति ते कृष्ण! मग्ना-नौर्नाविके त्वयि” इति च उद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाविक¦ mfn. (-कः-की-कं) Belonging to a vessel, or a boat, &c. m. (-कः)
1. The helmsman of a vessel, the steersman, the pilot.
2. A. sailor. E. नौ a boat, affix ठन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाविकः [nāvikḥ], [नावा तरति-ठन्]

The helmsman of a vessel, a pilot; अख्यातिरिति ते कृष्ण मग्ना नौर्नाविके त्वयि नाविकपुरुषे न विश्वासः Mb.

A navigator, sailor.

A passenger on board a ship. -Comp. -नायकः, -पतिः The captain of a vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाविक mf( ई)n. belonging to a ship or boat W.

नाविक m. a helmsman , pilot , sailor( ifc. f( आ). ) MBh. R. etc.

नाविक n. N. of a सामन्.

"https://sa.wiktionary.org/w/index.php?title=नाविक&oldid=353847" इत्यस्माद् प्रतिप्राप्तम्