सामग्री पर जाएँ

नाव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाव्यम्, त्रि, (नावा तार्य्यम् । नौ + “नौवयो- धर्म्मेति ।” ४ । ४ । ९१ । इति यत् ।) नौका- गम्यदेशादि । इत्यमरः । १ । १० । १० ॥ (यथा, रघुः । ४ । ३१ । “मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः ॥” नवस्य भावः । नव + ष्यञ् ।) नवत्वञ्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाव्य वि।

नौतरणयोग्यजलाशयः

समानार्थक:नाव्य

1।10।10।2।1

जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः। नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाव्य¦ त्रि॰ नावा तार्य्यं यत्
“वान्तोयि प्रत्यये” पा॰ आवादेशः।

१ नौकयातार्य्ये देशे

२ नौतार्य्यनद्यादौ च
“नाव्याः सुप्र-तराः नदीः” रघुः। नवस्य भावः ष्यञ्।

३ नूतनत्वे न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाव्य¦ mfn. (-व्यः-व्या-व्यं)
1. Navigable.
2. Belonging to a boat. n. (-व्यं) Newness, novelty. E. नौ a boat or vessel, and यत् affix; or नव new, ष्यञ् aff. नावा तीर्य्यते असौ, नवस्य भावः वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाव्य [nāvya], a. [नावा तार्यं नौ-यत्]

Accessible by a boat or ship, navigable (as a river &c.); नाव्याः सुप्रतरा नदीः R.4.31; नाव्यं पयः केचिदतारिषुर्भजैः Śi.12.76.

Praiseworthy. -व्यम् Newness, novelty. -व्या Ved. A navigable river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाव्य Nom. P. यति, to wish for a ship L.

नाव्य mf( आ)n. navigable , accessible by a boat or ship AV. MBh. etc.

नाव्य m. a shipman , sailor A1pGr2.

नाव्य n. id. Ka1s3. on Pa1n2. 2-3 , 18.

नाव्य n. (fr. 1 , नव)newness , s , novelty L.

"https://sa.wiktionary.org/w/index.php?title=नाव्य&oldid=353888" इत्यस्माद् प्रतिप्राप्तम्