नाशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशन¦ त्रि॰ नाशयति नश--णिच् ल्यु। नाशके
“त्रिविर्धनरकस्येदं द्वारं नाशनमात्मनः” गीता। ण्वुल् नाशकोऽप्यत्र
“ये परस्वापहर्त्तारः परस्वानाञ्च नाशकाः” भा॰अनु॰

२३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशन¦ n. (-नं)
1. Destruction, perishing.
2. Removal, expulsion. E. णश् to perish, affix णिच्। ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशन [nāśana], a. [नश्-णिच्-ल्यु] (-नी f.) Destroying, causing to perish, removing (in comp.)

नम् Destruction, ruin.

Removing, removal, expulsion.

Perishing, death.

Forgetting; अधीतस्य च नाशनम् Y.3.228.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाशन mf( ई)n. destroying etc. =prec. (with gen. or ifc. ) VS. MBh. etc.

नाशन n. destruction , removal

नाशन n. causing to be lost or perish , A1past. MBh. R. etc.

नाशन n. forgetting( अधी-तस्य) Ya1jn5. iii , 228.

"https://sa.wiktionary.org/w/index.php?title=नाशन&oldid=500626" इत्यस्माद् प्रतिप्राप्तम्