सामग्री पर जाएँ

नासापरिस्राव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासापरिस्राव¦ m. (-वः)
1. Running at the nose.
2. A running cold. E. नासा and परिस्राव flow.

"https://sa.wiktionary.org/w/index.php?title=नासापरिस्राव&oldid=354112" इत्यस्माद् प्रतिप्राप्तम्