नासिक्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिक्यम्, क्ली, (नासिका एव । नासिका + स्वार्थे ष्यञ् ।) नासिका । इति त्रिकाण्डशेषः ॥ (त्रि, नासिका + “वुञ्छण्केति ।” ४ । २ । ८० । इति संकाशादित्वात्ण्यः । नासिकानिवृत्तादौ । नासिकायां भवम् । “शरीरावयवात् यत् ।” ५ । १ । ६ । इति यत् । नासाभवे च ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिक्य¦ त्रि॰ नासिका + चतुरर्थ्यां सङ्काशा॰ ण्य।

१ नासिका-समीपादौ। स्वार्थे ष्यञ्।

२ नासिकायाम्। भवार्थे शरी-रावयवत्वात् यत्।

३ नासिकाभवे त्रि॰

४ अश्विनीकुमारयोःपु॰ द्वि॰ व॰ हेमच॰।

५ दक्षिणदेशभेदे
“कर्णाटमहाटवि-चित्रकूटनासिक्यकोल्लगिरिः” वृ॰ सं॰

१४ अ॰ दलिणस्थदे-शोक्तौ। खार्थे क। नासिक्यक नासायां शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिक्य¦ m. du. (-क्यौ)
1. The two sons of As4hwini.
2. A nasal sound. n. (-क्यं) The nose. E. नासिका, and यत् affix of identity or descent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिक्य [nāsikya], a. [नासिका-ण्य]

Nasal.

Being in the nose. -क्यः A nasal sound. -क्यौ (du.) An epithet of the Aśvins.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिक्य mf( आ)n. being in or coming from the nose ChUp. Vait.

नासिक्य mf( आ)n. uttered through the -nnose , nasal Pra1t. Hcat.

नासिक्य m. any nasal sound S3iksh.

नासिक्य m. a partic. -nnasal -ssound related to the so-called यमs Pra1t.

नासिक्य m. du. the two अश्विन्s(= नासत्यौ) L.

नासिक्य m. pl. N. of a people in दक्षिणा-पथVar. AVParis3.

नासिक्य n. the nose (also -क) L.

नासिक्य n. N. of a town Pa1n2. 6-1 , 63 Va1rtt. 3.

"https://sa.wiktionary.org/w/index.php?title=नासिक्य&oldid=354347" इत्यस्माद् प्रतिप्राप्तम्