नास्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्ति, व्य, अस्तित्वाभाववत् । अविद्यमानता । इति नास्तिकताशब्दटीकायां भरतः ॥ नाइ इति भाषा । यथा, चाणक्ये । “अतिथिर्बालकश्चैव राजा भार्य्या तथैव च । अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्ति¦ अव्य॰ अस्तीति विभक्तिप्रतिरूपमव्ययं
“सह सुपा” पा॰ नशब्देन स॰। अविद्यमानतायां सत्त्वाभावे यथानास्तिक्षीरा
“अस्ति नास्ति न जानाति” इति चाणक्य

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्ति¦ ind. Non-existence, not so, it is not. E. न negative, and अस्ति is, third person, singular, present tense of अस् to be.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्ति [nāsti], ind. 'It is not', non-existence, as in नास्तिक्षीरा &c. -Comp. -वादः assertion of the non-existence of God or a Supreme Ruler, atheism, infidelity; बौद्धेनेव सर्वदा नास्तिवादशूरेण K.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्ति/ ना ind. ( न+ अस्ति)it is , not , there is not

"https://sa.wiktionary.org/w/index.php?title=नास्ति&oldid=354388" इत्यस्माद् प्रतिप्राप्तम्