नास्तिवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिवाद¦ पु॰ नास्ति परलोकादिरिति वादः। नास्तिकता-याम्
“नास्तिवादार्थशास्त्रं हि धर्मविद्वेषणं परम्” हरिवं॰

२८ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिवाद/ ना m. assertion of non--exexistence , atheism Hariv.

"https://sa.wiktionary.org/w/index.php?title=नास्तिवाद&oldid=354463" इत्यस्माद् प्रतिप्राप्तम्