नाह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाहः, पुं, (नह बन्धने + भावे घञ् ।) बन्ध- नम् । कूटम् । इति मेदिनी । हे, ५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाह¦ पु॰ नह--बन्धने भावे घञ्।

१ बन्धने

२ कूटे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाह¦ m. (-हः)
1. Binding, confinement.
2. A trap, a snare for catching deer, &c.
3. Obstruction in any organ or secretion of the body, as costiveness, &c. E. णह् to bind, affix भावे घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाहः [nāhḥ], [नह् भावे घञ्]

Binding, confinement.

A trap or snare.

Costiveness, constipation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाह m. ( नह्)binding , tying L.

नाह m. obstruction(See. नासा-न्)

नाह m. trap or snare for catching deer L.

"https://sa.wiktionary.org/w/index.php?title=नाह&oldid=354481" इत्यस्माद् प्रतिप्राप्तम्