नि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नि, व्य, उपसर्गविशेषः । अस्यार्था यथा । निषेधः । निश्चयः । इति मुग्धबोधटीकायां दुर्गादासः ॥ निवेशः । भृशार्थः । नित्यार्थः । संशयः । क्षेपः । कौशलम् । उपरमः । सामीप्यम् । आश्रयः । दानम् । मोक्षः । अन्तर्भावः । बन्धनम् । राश्यधो- भावः । विन्यासः । इति मेदिनी । ने, ४० ॥

निः, [र्] व्य, (नृणातीति । नॄ नये + क्विप् । “ऋत इद्धातोः ।” ७ । १ । १०० । इति धातो- रङ्गस्य इत् ।) निर्णयः । निषेधः । इति मेदिनी । रे, ६६ ॥ (अभावः । यथा, हरिवंशे । भविष्य- पर्व्वणि । ८ । ८७ । “नासिकाग्रं समालोक्य पठन् ब्रह्म सनातनम् । निर्व्वातस्थो यथा दीपः प्रोच्चरेत् प्रणवं सदा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नि¦ अव्य॰ नी--वा॰ डि प्रादिः उपसर्गः।

१ संधे

२ अधोभावेन्यग्भावे

३ भृशे

४ आदेशे

५ नित्ये

६ कौशले

७ बन्धने

८ अन्त-र्भावे

९ समीपे

१० दर्शने

११ उपरमे

१२ आश्रये च गणरत्न-महोदधिः उदाहृतं च तत्रैव क्रमशस्तेष्वर्थेषु

१ निकरोमणीनां

२ निपतितः।

३ निगृहीतं

४ निदेशितं,

५ नि-विशते

६ निपुणः

७ निबन्धः

८ निपीतमुदकम्।

९ निकटः

१० निदर्शनं

११ निवृत्तः

१२ निलयः।

१३ संशये

१४ क्षेपे

१५ दाने

१६ मोक्षे

१७ विन्यासे च मेदि॰।

१८ निषेधे

१९ निश्चये दुर्गादासः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नि¦ ind.
1. In, within; on, upon: a particle and prefix.
2. A negative or prohibitive particle.
3. A particle implying certainty, affirma- tion, proximity, continuance, doubt, intensity, fulness, Lowness, order, skill, wrong, group, &c. see the following compounds.

नि(नी)वार¦ m. (-रः)
1. Hindering, opposition, impediment.
2. Name of the grain so called. E. नि prefix, वॄ to screen, घञ्। aff.

नि(श्)श्वसन¦ n. (-नं)
1. Breathing out, expiration.
2. Sighing. E. निर् and असन breathing.

नि(श्)श्वास¦ m. (-सः)
1. Breath expired, breathing out, expiration. E. निर् out, and श्वास breath.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नि [ni], ind. (Mostly used as a prefix to verbs and nouns, rarely as an adverb or preposition. It is used in the following senses (according to G. M.):

Lowness, downward motion ('down', 'under', 'below'); निपत् निषद्.

A group or collection; निकर, निकाय.

Intensity; निकाम, निगृहीत.

Command, order; निदेशः

Continuance, permanence; निविशते.

Skill; निपुण.

Restraint, confinement; निबन्ध.

Inclusion ('into', 'in'); निपीतमुदकम्.

Proximity, nearness; निकट.

Insult, wrong, harm; निकृति, निकार.

Showing; निदर्शन.

Cessation; निवृत्.

Resort, refuge; निलय.

Doubt.

Certainty.

Affirmation.

Throwing. giving &c. (according to Durgādāsa).

निमिच्छति- निर्मिच्छति To perform Nīrājana or the ceremonial waving of lights round an object of worship or an idol; also round a person or horses or elephants as an auspicious act; कुरुते तमेव निमिच्छ्य देवः सफलं स जन्म N.7.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नि ind. down , back , in , into , within (except AV. x , 8 , 7 always prefixed either to verbs or to nouns ; in the latter case it has also the meaning of negation or privation [See. " down-hearted " = heartless] ; sometimes w.r. for निस्)

नि ind. it may also express क्षेप, दान, उप-रम, आ-श्रय, मोक्षetc. L. [ cf. Zd. ni ; Gk. ? ; Slav. ni-zu ;Germ , ni-dar , ni-der , nieder ; Angl.Sax. ni-ther , Eng. ne-ther , be-neath.]

नि (for नी) mfn. See. ऋत-नि.

नि (in music) the 7th note (for निषध).

"https://sa.wiktionary.org/w/index.php?title=नि&oldid=500631" इत्यस्माद् प्रतिप्राप्तम्