निंस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निंस् [niṃs], 2 A. to touch closely, to salute, to kiss. निंस्ते दन्तच्छदं युवा Bk

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निंस् cl.2 A1. ( Dha1tup. xxiv , 15 ) निंस्तेBhat2t2. ( निंसते, निंसतand p. निंसानRV. ; निंस्से, निंस्स्वKa1s3. on Pa1n2. 8-3 , 58 ; pf. निनिंसेaor. अनिंसिष्टfut. निंसिष्यते, निंसिता, Gr. )to touch closely , kiss , salute. (Perhaps ft. निनंस्, Desid. of नम्, like लिप्स्fr. लि-लप्स्See. निक्ष्.)

"https://sa.wiktionary.org/w/index.php?title=निंस्&oldid=354529" इत्यस्माद् प्रतिप्राप्तम्