निःशब्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःशब्दः, त्रि, (निर्गतः शब्दो यस्मात् ।) शब्द- रहितः । चुप् इति भाषा ॥ यथा, मार्कण्डेय- पुराणे । “निःशब्दं कारयित्वा तत्सदःप्राह महामुने ! ॥” (यथा च हठयोगप्रदीपिकायाम् । ४ । १०१ । “तावदाकाशसंकल्पो यावच्छब्दः प्रवर्त्तते । निःशब्दं तत् परं ब्रह्म परमात्मेति गीयते ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःशब्द¦ mfn. (-ब्दः-ब्दा-ब्दं) Silent, voiceless. E. निः for निर्, and शब्द sound.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःशब्द [niḥśabda], a. Noiseless, silent, still,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःशब्द/ निः--शब्द mf( आ)n. noiseless , silent , still MBh. R. etc.

निःशब्द/ निः--शब्द m. or n. silence( दंकृ, to make no noise) R.

"https://sa.wiktionary.org/w/index.php?title=निःशब्द&oldid=354653" इत्यस्माद् प्रतिप्राप्तम्