निःसरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसरणम्, क्ली, (निर् + सृ + ल्युट् ।) मरणम् । उपायः । गेहादिमुखम् । निर्व्वाणम् । निर्गमः । इति हेमचन्द्रः ॥ (यथा, देवीभागवते । ४ । २ । २८ “गर्भवासे महद्दुःखं दशमास्रंनिवासनम् । तथा निःसरणे दुःखं योनियन्त्रेऽतिदारुणे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसरण नपुं।

गृहनिर्गमनप्रवेशमार्गः

समानार्थक:मुख,निःसरण

2।2।19।1।2

क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम्. समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसरण¦ न॰ निर् + सृ--भावे ल्युट्।

१ निर्गमे करणे ल्युट्।

२ गृहादिमुखे

३ मरणे

४ निर्वाणे

५ उपाये च हेमच॰।
“दुःखनिःसरणं वेद सर्वज्ञः स सुखी भवेत्” भा॰ शा॰

२१

५ अ॰ वा सत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसरण¦ n. (-णं)
1. Death, dying.
2. A means or expedient.
3. Exit, a going forth or out.
4. Final beatitude.
5. The entrance into a house or town, &c. the gate, the gate-way. E. निर् forth or out, सृ, to go, भावे ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसरणम् [niḥsaraṇam], 1 Going out, exit.

An egress or outlet from a house, a gate.

Final departure, death.

A means, expedient, remedy.

Final beatitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसरण/ निः- n. going forth or out MBh. Pan5c.

निःसरण/ निः- n. issue , egress , gate L.

निःसरण/ निः- n. means , expedient , remedy to get rid of( comp. ) MBh.

निःसरण/ निः- n. departure , death final beatitude L.

"https://sa.wiktionary.org/w/index.php?title=निःसरण&oldid=355315" इत्यस्माद् प्रतिप्राप्तम्