निःसारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसारणम्, क्ली, (निर् + सृ + णिच् + भावे ल्युट् ।) निःसरणम् । (निःसार्य्यतेऽनेनेति । निर् + सृ + णिच् + करणे ल्यट् ।) गृहादीनां प्रवेशनिर्ग- मादिपथः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसारण¦ न॰ निर् + सृ--णिच् ल्युट्।

१ बहिष्करणे स्वार्थेणिच् करणे ल्युट् वा।

२ मृहादिमुखे

३ निःसरणे चशब्दर॰ वा सत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसारण¦ n. (-णं)
1. Going forth or out.
2. The entrance of a house or town, &c. the passage, the road of ingress and egress. E. निर् forth or out, and सृ to go णिच्ल्युट् aff; see निःसरण।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसारणम् [niḥsāraṇam], 1 Expelling, driving or turning out.

The outlet from a house, ingress or egress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसारण/ निः- n. turning out , expelling Ra1jat.

निःसारण/ निः- n. egress or road of egress L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःसारण न.
(निस्+सृ+णिच्+ल्युट्) जल को निकालना अर्थात् बहने देना (वरुणप्रघास में), मा.श्रौ.सू. 1.8.1.2०. निस्तिष्ठति (निस्+स्था+लट् प्र.पु.ए.व.) निश्चेष्ट खड़ा रहता है (द्वारबाहु), बौ.श्रौ.सू. 6.27.

"https://sa.wiktionary.org/w/index.php?title=निःसारण&oldid=478867" इत्यस्माद् प्रतिप्राप्तम्