निःस्पृह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्पृह¦ त्रि॰ निर्गता स्पृहाऽस्य। आशाशून्ये
“त्रिदिवस्थेष्वपि निष्पृहीऽभवत्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्पृह¦ mfn. (-हः-हा-हं)
1. Free from desire.
2. Disregarding, indiffer- ent to. E. निर् neg. स्पृहा wish.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्पृह [niḥspṛha], a.

Free from desire, not longing for.

Satisfied, content.

Indifferent; ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः Ki.2.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्पृह/ निः--स्पृह mf( आ)n. free from desire , not longing for( loc. or comp. ) , abstaining from( abl. ) Mn. MBh. etc. (606482 -ताf. Ya1jn5. )

"https://sa.wiktionary.org/w/index.php?title=निःस्पृह&oldid=355615" इत्यस्माद् प्रतिप्राप्तम्