निःस्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्वः, त्रि, (निर्नास्ति स्वं धनं यस्य ।) दरिद्रः । इत्यमरः । ३ । १ । ४९ ॥ तस्य लक्षणं यथा, -- “सूर्पाकारौ विरूक्षौ च वक्रौ पादौशिरालकौ । संशुष्कौ पाण्डरनखौ निःस्वस्य विरलाङ्गुली ॥” इति गारुडे सामुद्रकम् ॥ ज्ञातिरहितश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्व वि।

दरिद्रः

समानार्थक:निःस्व,दुर्विध,दीन,दरिद्र,दुर्गत

3।1।49।1।1

निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः। वनीयको याचनको मार्गणो याचकार्थिनौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्व¦ त्रि॰ निर्गतं स्वमस्य प्रा॰ ब॰।

१ दरिद्रे
“शूर्पाकारौविरूक्षौ च वक्रौ पादौ सिरालकौ। संशुष्कौ पाण्डु-रनखौ निःस्वस्य विरलाङ्गुली” गरुडपु॰।

२ धनरहिते

३ ज्ञातिरहिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्व¦ mfn. (-स्वः-स्वा-स्वं) Poor, indigent. E. निर् not, nothing, स्व own property.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्व [niḥsva], a. Poor; त्यक्त्वा चनयितारं स्वं निस्वं गच्छति दूरतः Pt.1.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्व/ निः--स्व mfn. deprived of one's own , indigent , poor , Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=निःस्व&oldid=355679" इत्यस्माद् प्रतिप्राप्तम्