निःस्वन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्वनः [niḥsvanḥ], a. Soundless. -नः Sound; सुखश्रवा मङ्गलतूर्यं- निःस्वनाः R.3.19. Also निःस्वनितम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निःस्वन/ निः--स्वन mfn. soundless Katha1s.

"https://sa.wiktionary.org/w/index.php?title=निःस्वन&oldid=355689" इत्यस्माद् प्रतिप्राप्तम्