निकष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकषः, पुं, (निकषति पिनष्टि स्वर्णादिकं यत्रेति । नि + कष + “गोचरसञ्चरेति ।” ३ । ३ । ११९ । इति चकारात् घः ।) शाणः । इत्यमरः । २ । १० । ३२ ॥ कष्टिपातर इति भाषा) (यथा, रघुः । १७ । ४६ । “निकषे हेमरेखेव श्रीरासीदनपायिनी ॥”) ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकष पुं।

स्वर्णघर्षणशिला

समानार्थक:शाण,निकष,कष

2।10।32।1।4

नाराची स्यादेषणिका शाणस्तु निकषः कषः। व्रश्चनःपत्रपरशुरीषिका तूलिका समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकष(स)¦ m. (-षः-सः) The touch-stone. f. (-षा) The mother of the imps or goblins. E. नि prefixed to कष् to injure, affix घ। [Page388-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकष/ नि- m. rubbing in , smearing , Ma1lav. ii , f .

निकष/ नि- m. a roller or harrow A1past.

निकष/ नि- m. the touchstone MBh. Ka1v. etc.

निकष/ नि- m. N. of wk.

निकष/ नि- n. nthe streak of gold or test made on the touchstone MBh. xii , 747 ( Ni1lak. )

"https://sa.wiktionary.org/w/index.php?title=निकष&oldid=355856" इत्यस्माद् प्रतिप्राप्तम्