निकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकारः, पुं, (नि + कृ + घञ् ।) विप्रकारः । अपकारः । उत्कारः । धान्यस्योर्द्ध्वक्षेपणम् । इत्यमरभरतौ ॥ खलीकारः । इति स्वामी ॥ धिक्कारः । इति शब्दमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकार पुं।

अपकारः

समानार्थक:निकार,विप्रकार

3।2।15।1।1

निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्. परिणामो विकारे द्वे समे विकृतिविक्रिये॥

पदार्थ-विभागः : , क्रिया

निकार पुं।

धान्यानामूर्ध्वक्षेपणम्

समानार्थक:उत्कार,निकार

3।2।36।2।2

आविधो विध्यते येन तत्र विष्वक्समे निघः। उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकार¦ पु॰ नि + कृ--कॄ--वा भावे घञ्।

१ मारणे

२ परिभवेअमरः
“राक्षां निकारे सहसा प्रवृत्तः” भा॰ आ॰

१८

९ अ॰।
“निकारोऽग्रे पश्चाद्धनमहह भोस्तद्धि निध-नम्” शान्ति॰ श॰

३ भर्त्सने च

४ धान्यादेरूर्द्धक्षेप्रणेअमरः।

४ खलीकारे शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकार¦ m. (-रः)
1. Opposition, contradiction.
2. Injury, wrong, offence.
3. wickedness; malice.
4. Abuse, reproach, disrespect.
5. Raising, tossing or lifting up.
6. Piling or winnowing corn.
7. Killing. E. नि depreciative prefix, कृ to make, or कॄ to throw, affix भावे घञ् or अप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकार [nikāra], &c. See under निकृ.

निकारः [nikārḥ], 1 Winnowing corn.

Lifting up.

Killing, slaughter.

Humiliation, subjugation.

Insult, injury, wrong, offence; तीर्णो निकारार्णवः Ve.6.43; Mv. 3.41;5.14;7.8; Ki.1.43;3.44.

Abuse, reproach, disrespect.

Wickedness, malice; अलमङ्ग निकारो$यम् Mb.5.129.47.

Opposition, contradiction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकार m. ( L. )piling up or winnowing corn

निकार m. tossing or lifting up.

निकार/ नि-कार 1. and 2. नि-कार, रण, etc. See. under नि-करand नि-कृ.

निकार/ नि- m. bringing down , humiliation , wrong , offence , injury MBh. Ka1v. etc.

निकार/ नि- m. wickedness , malice W.

निकार/ नि- m. opposition , contradiction W.

निकार/ नि- m. =next Gal.

"https://sa.wiktionary.org/w/index.php?title=निकार&oldid=356020" इत्यस्माद् प्रतिप्राप्तम्