निकाश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकाश¦ पु॰ नि + काश--घञ्।

१ प्रकाशे

२ समीपे च। तुल्यार्थेअस्य निभादित्वात् नित्यस॰ वा दीर्घश्च।
“उवाच पू-र्णेन्दुनिकाशवक्त्राम्” हरिवं

१५

४ अ॰
“आकर्णमुल्लसित-मम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य” माघः। साद्वश्येऽस्य न पृथक्प्रयोगः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकाशः [nikāśḥ] सः [sḥ], सः [नि-काश्-घञ्]

Appearance, sight.

Horizon.

Proximity, vicinity; प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः Bhāg.3.16.31.

Likeness, resemblance (at the end of comp.); क्वचिन्मणिनिकाशोदाम् (नदीम्) Rām.2.95.1; Māl.5.13.

light.

secret; निकाशस्तु प्रकाशे स्यात् सदृशे रहसि स्मृतः Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकाश/ नि-काश m. ( काश्)horizon , range of sight , proximity( शं मे, before my eyes , to me) BhP.

निकाश/ नि-काश mfn. ifc. having the appearance of. similar , like MBh. etc. (See. नी-क्, प्र-क्etc. )

"https://sa.wiktionary.org/w/index.php?title=निकाश&oldid=356062" इत्यस्माद् प्रतिप्राप्तम्