निकुञ्ज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकुञ्जम्, पुं क्ली, (नितरां कौ पृथिव्यां जायते इति । जन् + डः । पृषोदरादित्वात् मुमागमे साधुः ।) कुञ्जम् । इत्यमरः । २ । ३ । ८ ॥ (यथा, आर्य्यासप्तशत्याम् । ४९३ । “रचिते निकुञ्जपत्रैर्भिक्षुकपात्रे ददाति साव- ज्ञम् । पर्युसितमपि सुतीक्ष्णश्वासकदुष्णं वधूरन्नम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकुञ्ज पुं-नपुं।

लताच्छादितगर्भस्थानम्

समानार्थक:निकुञ्ज,कुञ्ज

2।3।8।2।1

धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः। निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकुञ्ज¦ पु॰ न॰ नितरां कौ जायते जन--ड पृषो॰। लता-दिपिहितोदरे कुञ्जे
“कपिकुलमुपयाति क्लान्तमद्रेर्नि-कुञ्जम्” ऋतुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकुञ्ज¦ mn. (-ञ्जः-ञ्जं) An arbour, a bower, a place overgrown with creep- ers and shrubs, E. नि expletive, and कुञ्ज an arbour.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकुञ्जः [nikuñjḥ] जम् [jam], जम् 1 A bower, an arbour, a place overgrown with shrubs and creepers; यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् Gīt.4.2,11; Ṛs.1.23.

A vault; दधानः सौधानामलघुषु निकुञ्जेषु घनताम् Māl.2.12.

A cavern; पर्यन्तभूधरनिकुञ्जविजृम्भमाणः Māl.9.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकुञ्ज/ नि-कुञ्ज m. ( n. L. )an arbour , a bower , thicket MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निकुञ्ज&oldid=356140" इत्यस्माद् प्रतिप्राप्तम्