निकृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृतिः, स्त्री, (नि + कृ + क्तिन् ।) भर्त्सनम् । क्षेपः । शठः । शाठ्यम् । इति मेदिनी । ते, ११९ ॥ (यथा, किराते । १ । ४५ । “न समयपरिरक्षणं क्षमन्ते निकृतिपरेषु परेषु भूरिधाम्नः ॥”) दैन्यम् । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृति स्त्री।

कपटः

समानार्थक:कपट,व्याज,दम्भ,उपधि,छद्म,कैतव,कुसृति,निकृति,शाठ्य,कल्क,कूट,गह्वर,निह्नव

1।7।30।2।2

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे। कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृति¦ स्त्री नि + कृ--भावे क्तिन्।

१ भर्त्सने

२ क्षेपे

३ शाठ्येमेदि॰

४ दैन्ये शब्दरत्रा॰
“निकृतिपरेषु परेषु भूरिधाम्नः” किरा॰
“निकृत्या कामये नाहं सुखान्युत धनानि वाभा॰ स॰

२०

४ श्लो॰।

५ पृथिव्यां निघण्टुः। साध्यायांधर्मस्य पुत्रे

६ वसुभेदे
“सप्तमञ्च ततो वायुमष्टमं निकृर्ति” वसुम्। धर्मस्थापत्यमित्येवं साध्यायां वै व्यजायत” हरिवं॰

२०

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृति¦ f. (-तिः)
1. Wickedness, dishonesty.
2. Abuse, reproach.
3. Re- jection, removal.
4. Poverty, indigence. E. नि prefixed to कृत् to cut, affix कि। or नि + कृ-भावे क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृति [nikṛti], a. Base, dishonest, wicked. -तिः f.

Baseness, wickedness.

Dishonesty, fraud, deception; अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड Ve.5.21; Ki.1.45. अयं कौमारमारभ्य निकृतिप्रकृतिः स्वयम् Śiva. B.17.21; अन्तर्गतगुरु- निकृतिः 17.26.

Insult, offence, humiliation; स्वाग्रासनाप- नयनान्निकृतिर्न सोढा Mu.4.11.

Abuse, reproach.

Rejection, removela

Poverty, indigence.

The earth.

N. of one of the eight Vasus. -Comp. -प्रज्ञ a. evil minded, wicked.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृति/ नि- mfn. deceitful , dishonest MBh. xii , 6269 ; iii , 11810 ( Ni1lak. )

निकृति/ नि- m. N. of one of the 8 वसुs Hariv. ( v.l. निर्-ऋति)

निकृति/ नि- f. low conduct , baseness , dishonesty , fraud , wickedness MBh. R. etc. (personified as a daughter of अ-धर्मand mother of लोभ[ MBh. ],or as a sister of लोभand daughter of दम्भ[ BhP. ])

निकृति/ नि- f. abuse , reproach

निकृति/ नि- f. rejection , removal

निकृति/ नि- f. poverty , indigence W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(निष्कृति-भा प्।) born of Dambha and माया; फलकम्:F1:  भा. IV. 8. 3.फलकम्:/F the first wife of Kali. फलकम्:F2:  वा. ८४. 9.फलकम्:/F
(II)--a daughter of हिम्सा and Adharma; mother of Bhaya and Naraka. Br. II. 9. ६३; वा. १०. ३९.
"https://sa.wiktionary.org/w/index.php?title=निकृति&oldid=431807" इत्यस्माद् प्रतिप्राप्तम्