निकृष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृष्टः, त्रि, (नि + कृष + क्तः ।) अधमः । इत्यमरः । ३ । १ । ५४ ॥ जात्याचारादि- निन्दितः । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृष्ट वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।1।54।1।1

निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः। कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृष्ट¦ त्रि॰ नि + कृष--क्त। अधमे जात्याचारादिनिन्दिते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Outcast, despised, low. E. नि prefixed to कृष् to make furrows, to revile or despise, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृष्ट [nikṛṣṭa], p. p.

Low, base, vile.

Outcast, despised.

Vulgar.

Near. -ष्टम् Proximity. -Comp. -युद्धम् Hand to hand fight, close fight; निकृष्टयुद्धं संसक्तं महदासीत्- सुदारुणम् Mb.7.187.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकृष्ट/ नि- mfn. debased , vile , low , despised , outcast MBh. Ka1v. etc.

निकृष्ट/ नि- mfn. near

निकृष्ट/ नि- n. nearness Katha1s. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=निकृष्ट&oldid=356369" इत्यस्माद् प्रतिप्राप्तम्