निकेत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकेतः, पुं, (निकेतति निवसत्यस्मिन्निति । नि + कित निवासे + अधिकरणे घञ् ।) निकेतनम् । इत्यमरटीकायां भरतः ॥ (यथा, देवीभाग- वते । ४ । ११ । १२ । “तदद्य विनयं कृत्वा सामपूर्ब्बं छलेन वै । तिष्ठध्वं स्वनिकेतेषु मदागमनकाड्क्षया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकेत¦ पु॰ नि + कित--निवासे आधारे घञ्।

१ गृहे निकेतनेभरतः।
“निकेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः” भा॰ व॰

८९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकेत¦ m. (-तः) A house, a habitation. E. नि in, कित् to dwell, affix घञ्; also with युच affix निकेतन।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकेतः [nikētḥ] तकः [takḥ], तकः 1 A house, habitation, mansion, abode; श्रितगोकर्णनिकेतमीश्वरम् R.8.33;14.58; Bg.12.19; Ku.5.25; Ms.6.26; Śi.5.26.

A mark, countersign.

A stage in the religious life of a Brāhmaṇa; Mb.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकेत/ नि-केत m. rarely n. (4. चित्)a mark , sign MBh. iii , 12541 ( तपा-त्यय-न्, " mark of departure of heat " , said of a cloud)

निकेत/ नि-केत m. a house , habitation MBh. Ka1v. etc.

निकेत/ नि-केत m. seat of one of the constituent elements of the body Car.

निकेत/ नि-केत m. a bee-hive (j) MBh. xi , 140

निकेत/ नि-केत m. a stage in the religious life of a Brahman , iii , 13411

निकेत/ नि-केत m. state of being DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=निकेत&oldid=356415" इत्यस्माद् प्रतिप्राप्तम्