निक्वण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्वणः, पुं, (नि + क्वण शब्दे + “क्वणो वीणायाञ्च ।” ३ । ३ । ६५ । इति अप् ।) वीणाया अन्यस्य च किन्नरादेः शब्दः । तत्पर्य्यायः । निक्वाणः २ क्वाणः ३ क्वणः ४ क्वणनम् ५ । इत्यमरः । १ । ७ । २४ ॥ प्रादेरप्युपसर्गादुत्तरस्य क्वणधातोः प्रक्वाणः ६ प्रक्वणः ७ इत्यादयः प्रयोगा भवन्ति । आदिना सुक्वाणः सुक्वणः उपक्वाणः उपक्वणः इत्यादयः । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्वण पुं।

भूषणध्वनिः

समानार्थक:शिञ्जित,निक्वाण,निक्वण,क्वाण,क्वण,क्वणन

1।6।24।2।2

स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्. निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि॥

वैशिष्ट्य : भूषणम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्वण¦ पु॰ नि + क्वण--शब्दे
“क्वणो वीणायाम्” पा॰ पक्षेअप्। वीणायाः शब्दे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्वण¦ m. (-णः)
1. A musical tone or sound.
2. Any sound. E. नि prefixed to क्कण् to sound, अप् affix; also with घञ् affix निक्वाण m. (-णः)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्वणः [nikvaṇḥ] निक्वाणः [nikvāṇḥ], निक्वाणः 1 A musical tone or sound.

A sound in general. विहितालिनिक्वणजयध्वनयः Ki.6.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्वण/ नि-क्वण ( Kir. )or नि-क्वाण( S3is3. ) m. ( क्वण्)sound L.

"https://sa.wiktionary.org/w/index.php?title=निक्वण&oldid=356520" इत्यस्माद् प्रतिप्राप्तम्