निक्षिप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षिप्तम्, त्रि, (निक्षिप्यते स्मेति । नि + क्षिप + क्तः ।) त्यक्तम् । तत्पर्य्यायः । परिक्षिप्तम् २ निवृतम् ३ परीतम् ४ परिवेष्टितम् ५ न्यस्तम् ६ निसृष्टम् ७ । इति जटाधरः ॥ स्थापितधनादि । यथा, -- “निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च । राजा विनिर्णयं कुर्य्यादक्षिण्वन्न्यासधारिणम् ॥” इति मनुः । ८ । १९६ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षिप्त¦ त्रि॰ नि + क्षिप--क्त।

१ त्यक्ते जटा॰

२ कृतनिः क्षेपद्रव्ये च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षिप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Rejected, abandoned, foregone, given or thrown away.
2. Deposited, pawned, pledged.
3. Thrust into, placed in.
4. Sent, sent off or away. E. नि implying absolutely or internally, and क्षिप to throw क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षिप्त [nikṣipta], p. p.

Thrown or put down, thrown into.

Deposited, pledged, pawned.

Sent, sent off.

Rejected, abandoned.

Appointed, installed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षिप्त/ नि- mfn. thrown down or upon etc.

निक्षिप्त/ नि- mfn. deposited , pawned , pledged

निक्षिप्त/ नि- mfn. rejected , abandoned , given away , sent off Mn. MBh. Ka1v. etc.

निक्षिप्त/ नि- mfn. appointed , installed R.

निक्षिप्त/ नि- mfn. inclining towards( comp. ) Sarvad.

"https://sa.wiktionary.org/w/index.php?title=निक्षिप्त&oldid=356571" इत्यस्माद् प्रतिप्राप्तम्