निक्षेपण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षेपणम् [nikṣēpaṇam], 1 Putting down, placing down (the feet); Ku.1.33.

A means by which anything is kept.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्षेपण/ नि- n. putting down (the feet) Kum.

निक्षेपण/ नि- n. a means by which or a place in which anything is kept Sus3r.

"https://sa.wiktionary.org/w/index.php?title=निक्षेपण&oldid=356606" इत्यस्माद् प्रतिप्राप्तम्