निक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्ष् [nikṣ], 1 P. (निक्षति) Ved.

To pierce.

To kiss.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निक्ष् cl.1 P. निक्षति, to pierce AV. ; to kiss Dha1tup. xvii , 7 (See. निंस्).

"https://sa.wiktionary.org/w/index.php?title=निक्ष्&oldid=356650" इत्यस्माद् प्रतिप्राप्तम्