सामग्री पर जाएँ

निखन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निखन् [nikhan], 1 P.

To dig, dig up.

To bury, inter; ऊनद्विवर्षं निखनेन् Y.3.1; वसुधायां निचख्नतुः R.12.3; Bk.4.3;16.22.

To erect (as a column); निचखान जयस्तम्भान् R.4.36.

To implant, infix, pierce into; निचखान शरं भुजे R.12.9;3.55; Bk.3.8; H.4.72.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निखन्/ नि- P. -खनति, to dig into (the ground) , bury RV. etc. ; to fix , implant , erect (as a post , column etc. ) Ka1v. ; to dig or root up BhP. ; to infix , pierce (with an arrow etc. ) MBh. R. etc. : Caus. खानयतिSee. नि-खानितbelow.

"https://sa.wiktionary.org/w/index.php?title=निखन्&oldid=356674" इत्यस्माद् प्रतिप्राप्तम्