निखिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निखिलम्, त्रि, (निवृत्तं खिलं शेषो यस्मात् ।) समस्तम् । इत्यमरः । ३ । १ । ६५ ॥ (यथा, देवीभागवते । १ । २ । ४० । “निखिलमलगणानां नाशकृत् कामकन्दं प्रकटय भगवत्या नामयुक्तं पुराणम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निखिल वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।1।5

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निखिल¦ त्रि॰ निवृत्तं खिलं शेषो यस्मात्। सकले समग्रेअमरः।
“सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निखिल¦ mfn. (-लः-ला-लं) All, entire, complete. E. नि negative, खिल de- fective. निवृत्तं खिलं शेषो यस्मात् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निखिल [nikhila], a. [निवृत्तं खिलं शेषो यस्मात्] Complete, whole, entire, all; प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् Me.96; सूर्यांशुभिर्जगदिदं निखिलार्थमेति Bil. Ch.29. -लेन ind. completely, totally; निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ Rām. 3.61.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निखिल/ नि-खिल mf( आ)n. complete , all , whole , entire Up. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=निखिल&oldid=356732" इत्यस्माद् प्रतिप्राप्तम्