निगमन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगमन¦ न॰ निगम्यतेऽनेन करणे ल्युट्।

१ न्यायस्य चरमा-वयवे। निगमनलक्षणं गौ॰ सू॰ उक्तं यथा(
“हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्” गौ॰ सू॰
“साधर्म्योक्ते वैधर्म्योक्ते वा यथोदाहरणमुप-संह्रियते तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निग-मनम् निगम्यन्तेऽनेनेति प्रतिज्ञाहेतूदाहरणोपनयाएकत्रेति निगमनम् निगम्यन्ते समर्थ्यन्ते सम्बोध्यन्तेतत्र साधर्म्योक्ते तावद्धेतौ वाक्यम् अनित्यः शब्दः इतिप्रतिज्ञा, उत्पत्तिधर्मकत्वादिति हेतुः। उत्पत्तिधर्मकंस्थाल्यादिद्रव्यमनित्यमित्युदाहरणम्। तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः तस्मादुत्पत्तिघर्मकत्वादनित्यःशब्द इति निगमनम् वैधर्म्योक्तेऽपि अनित्यः शब्दउत्पत्तिधर्मकत्वात् अनुत्पत्तिधर्मकमात्मादि द्रव्यं नित्यंदृष्टम् न च तथाऽनुत्पत्तिधर्मकः शब्दः तस्मादुत्पत्तिघ-र्मकत्वादनित्यः शब्द इति” भाध्यम्। तत्सूत्रं वृत्तौ तु अन्यथा व्याख्यातम्। (
“हेतोर्व्याप्तिविशिष्टपक्षधर्मस्य अपदेशः कथनंप्रतिज्ञायाः प्रतिज्ञार्थस्य साध्यविशिष्टपक्षस्य वचनं नि-गमनं तथा च व्याप्तिविशिष्टपक्षधर्महेतुकथनपूर्वकसाध्य-विशिष्टपक्षप्रदर्शकः व्याप्तपक्षधर्महेतुज्ञाप्यसाध्यविशिष्ट-[Page4059-a+ 38] पक्षवोधकस्तादृशबोधको वान्यायावयवो निगमनम् इति” अनु॰ चिन्ता॰ तल्लक्षणं यथा
“उपनयानन्तरं निगमनं तच्चानुमितिहेतुलिङ्गपरा-मर्शप्रयोजकशब्दज्ञानकारणव्याप्तिपक्षताधीप्रयुक्तसाध्यधी-जनकं वाक्यम्”। प्रतिकूलप्रमाणाभावसूचके

२ प्रतिज्ञोपसहारवचने त-स्मात् तथेति वचने यथा
“असकृदनुचिन्तितानामव्या-हततरनिजोपदेशानाम्। प्रामाण्यपरमसीम्नां निगमन-मिदमेव निखिलनिगमानाम्” वेदान्तप्र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगमन¦ n. (-नं)
1. Certain or logical conclusion, the winding up of a syllogism.
2. Quotations of words from the Ve4das.
3. The con- clusion in a syllogism, the deduction (the fifth member of a five- membered syllogism. (In logic.)
4. Going. E. नि, and गमन going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगमनम् [nigamanam], 1 Quotation of a word from the Veda or the word so quoted.

(In logic) The conclusion in a syllogism, a deduction (the fifth member of the fivemembered Indian syllogism); निगमनं च प्रतिज्ञाया हेतोश्च पुनर्वचनम् ŚB. on MS.7.1.12.

Going in or into.

End, conclusion; इत्येवमुपक्रम्य निगमने इदं श्रूयते । ŚB. on MS.3.3.2. -Comp. -सूत्रम् The aphorism which forms the निगमन; इदं निगमनसूत्रम् ŚB. on MS.7.1.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगमन/ नि- n. insertion , quotation of words (from the वेद) and the word quoted Nir.

निगमन/ नि- n. the summing up of an argument or conclusion in a syllogism , deduction Tarkas.

निगमन/ नि- n. going in or into W.

"https://sa.wiktionary.org/w/index.php?title=निगमन&oldid=356888" इत्यस्माद् प्रतिप्राप्तम्