निगम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगम् [nigam], 1 P.

To go to, attain, acquire, obtain; यत्र दुःखान्तं च निगच्छति Bg.18.36;9.31.

To get knowledge, learn.

To be inserted.

To enter (with acc. or loc.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगम्/ नि- P. -गच्छति(often w.r. -यच्छति) , to settle down upon or near( acc. or loc. ) RV. AV. ; inire feminam RV. ; to enter , resort to , undergo , incur , become (with acc. e.g. शान्तिम्, to become pacified Bhag. ); to enter i.e. be inserted S3a1n3khS3r. (See. नि-गमbelow); to acquire knowledge W. : Caus. गमयति, to cause to enter , insert A1s3vS3r. ; to conclude , sum up Kir. i , 25 Sch.

"https://sa.wiktionary.org/w/index.php?title=निगम्&oldid=356937" इत्यस्माद् प्रतिप्राप्तम्