सामग्री पर जाएँ

निगर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगरः, पुं, (नि + गॄ + “ऋदोरप् ।” ३ । ३ । ५७ । इति भावे अप् ।) भोजनम् । इति राज- निर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगरः [nigarḥ] रणम् [raṇam], रणम् &c. See under निगॄ.

निगरः [nigarḥ] निगारः [nigārḥ], निगारः Swallowing, devouring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगर/ नि-गर रणetc. See. नि-गॄ.

निगर/ नि- m. eating , swallowing W.

"https://sa.wiktionary.org/w/index.php?title=निगर&oldid=356942" इत्यस्माद् प्रतिप्राप्तम्