निगरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगरणम्, क्ली, (नि + गॄ भक्षणे + भावे ल्युट् ।) भक्षणम् । इति मेदिनी । णे, ९८ ॥

निगरणः, पुं, (निगीर्य्यते भक्ष्यतेऽनेनेति । नि + गॄ + करणे ल्युट् ।) गलः । इति मेदिनी । णे, ९८ ॥ होमधूमः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगरण¦ न॰ नि + गॄ--ल्युट्। गरणस्य वमनस्य प्रतिरूपव्यापारे

१ भक्षणे मेदि॰। निगीर्य्यतेऽनेन करणे ल्युट्।

२ गले पु॰ मेदि॰।

३ होमधूमे शब्दरत्ना॰। रस्य लः। निगलनमप्यत्र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगरणम् [nigaraṇam], 1 Swallowing, devouring.

(Fig.) Taking up, completely absorbing.

णः The throat.

The smoke of a sacrificial fire or burnt offering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगरण/ नि- n. id. S3am2k.

निगरण/ नि- m. the throat L.

निगरण/ नि- m. the smoke of a burnt offering L. (See. नि-गणabove ).

"https://sa.wiktionary.org/w/index.php?title=निगरण&oldid=356953" इत्यस्माद् प्रतिप्राप्तम्