निगु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगुः, पुं, (निगम्यते विद्यतेऽनेनेति । नि + गम + बाहुलकात् डुः ।) मनः । इति त्रिकाण्डशेषः ॥ मलम् । मूलम् । मनोज्ञम् । चित्रकर्म्म । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगु¦ पु॰ निगृह्यते ज्ञायते पदार्थोऽनेन नि + ग्रह बा॰ डुरलोपश्च।

१ मनसि त्रिका॰।

२ मले

३ मूले

४ चित्रकर्मणिच संक्षिप्तसारोणादिवृत्तिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगु¦ m. (-गुः)
1. A root.
2. The mind, the faculty of feeling and reasoning.
3. Painting.
4. excrement E. नि affirmation, ग्रह to take, affix डु | रलोपश्च | [Page389-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगु [nigu], a. Pleasing.

गुः The mind.

Dirt, excrement.

A root.

Painting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगु mfn. L. pleasing , charming

निगु m. the mind(= मनस्)

निगु m. dirt(4. गु?)

निगु m. a root

निगु m. painting.

"https://sa.wiktionary.org/w/index.php?title=निगु&oldid=357060" इत्यस्माद् प्रतिप्राप्तम्