निगुत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगुत्¦ त्रि॰ नि + गु--शब्दे क्विप् तुक्। मयादिना अव्यक्त-शब्दकारके
“प्रत्यञ्चोयन्तु निगुतः” ऋ॰

१० ।

१२

८ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगुत्/ नि-गुत् m. (3. गु?)an enemy RV. x , 128 , 6 Sa1y. (See. नैगुत).

"https://sa.wiktionary.org/w/index.php?title=निगुत्&oldid=357070" इत्यस्माद् प्रतिप्राप्तम्