निगृहीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगृहीत¦ mfn. (-तः-ता-तं)
1. Assailed, attacked.
2. Harassed, spoiled.
3. Seized, arrested.
4. Restrained, subdued, checked. E. नि before, ग्रह् to take, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगृहीत [nigṛhīta], p. p.

Seized, arrested.

Restrained, curbed, checked, subdued.

Attacked.

Defeated in argument, caught; भो निगृहीतो$सि U.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निगृहीत/ नि-गृहीत तिSee. नि-ग्रह्below.

निगृहीत/ नि- mfn. held down or back , seized , caught , checked MBh. etc.

निगृहीत/ नि- mfn. harassed , assailed , attacked W.

निगृहीत/ नि- n. (in music) a partic. method of beating a drum.

"https://sa.wiktionary.org/w/index.php?title=निगृहीत&oldid=357166" इत्यस्माद् प्रतिप्राप्तम्