निग्रहस्थान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निग्रहस्थान¦ न॰ नौतमोक्ते वादिनोनिग्रहास्पदे वाक्यभेदेतल्लक्षणं यथा[Page4059-b+ 38]
“विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्” गौ॰ सू॰
“क्रमप्राप्तं निग्रहस्थानम् लक्षयति। निग्रहस्यखलीकारस्य स्थानं तच्च विप्रतिपत्तिरप्रतिपत्तिश्च विप्रति-पत्तिर्विरुद्धा प्रतिपत्तिरप्रतिपत्तिः प्रकृताज्ञानं यद्यप्ये-तदन्यतरत् परनिष्ठं नोद्भावयितुमर्हं प्रतिज्ञाहान्यादे-र्निग्रहस्थानत्वानुपपत्तिश्च तथापि विप्रतिपत्त्यप्रतिपत्त्य-न्यतरोन्नायकधर्मवत्त्वं तदर्थः उद्देश्यानुगुणसम्यग्ज्ञाना-मावलिङ्गत्वं प्रतिज्ञाहान्याद्यन्यतमत्वं वा लक्षणमि-त्यपि वदन्ति” वृत्तिः। निग्रहस्थानानि द्वाविंशतिः यथा
“प्रतिज्ञाहानिः

१ प्रतिज्ञान्तरम्

२ प्रतिज्ञाविरोघः

३ प्र-तिज्ञासन्न्यासो

४ हेत्वन्वर

५ मर्थान्तरं

६ निरर्थक

७ मविज्ञा-तार्थ

८ मपार्थक

९ मप्राप्तकालं

१० न्यून

११ मधिकं

१२ पुनरुक्त-

१३ मननुभाषण

१४ मज्ञानम

१५ ऽप्रतिभा

१६ विक्षेपो

१७ मता-नुज्ञा

१८ पर्य्यनुयोज्योपेक्षणं

१९ निरनुयोज्यानुयोगो

२० ऽ-पसिद्धान्तो

२१ हेत्वाभासाश्च

२२ गौ॰ मु॰ उक्तानि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निग्रहस्थान¦ n. (-नं) Failure in logical argument. E. निग्रह, and स्थान place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निग्रहस्थान/ नि- n. (in phil. ) the position of being unfit to carry on an argument from impossibility of agreeing about first principles

"https://sa.wiktionary.org/w/index.php?title=निग्रहस्थान&oldid=357277" इत्यस्माद् प्रतिप्राप्तम्