निघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघः, पुं, (नियमितं निर्व्विशेषेण वा हन्यते ज्ञायते इति । नि + हन + “निघो निमितम् ।” ३ । ३ । ८७ । निपातनात् साधुः ।) विष्वक्- समः । समन्तात् तुल्यारोहपरिणाहः । इत्यमर- भरतौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघ पुं।

तुल्यारोहपरिणाहवृक्षादिः

समानार्थक:निघ

3।2।36।1।2

आविधो विध्यते येन तत्र विष्वक्समे निघः। उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघ¦ पु॰ निर्विशेषण हन्यते हन--क नि॰। समविस्तार-देर्ध्ये तुल्यारोहपरिणाहे पदार्थे अमरः। निघानिघतरुच्छन्नैः” भट्टिः
“निघो निमितम्” पा॰ निमितमिहसमारोहपरिणाहाभ्यां मितं निमितमित्युच्यते” जयम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघ¦ m. (-घः)
1. A round or circle, a ball, any thing whose height and circumference are equal.
2. A tree.
3. Sin. E. नि before, हन् to kill, affix क, deriv irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघ [nigha], a. As high as broad.

घः A ball.

Sin. -Comp. -अनिघ a. of different forms or sizes.

निघ [nigha] घा [ghā] सः [sḥ], (घा) सः 1 Eating, dining.

Food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघ/ नि-घ mfn. ( हन्)as high as broad(= विष्वक्-सम) L.

निघ/ नि-घ mfn. (?) equally distant (as trees) Pa1n2. 3-3 , 87 Ka1s3.

निघ/ नि-घ m. anything whose height and circumference are equal (as a circle a ball etc. ) W.

निघ/ नि-घ m. sin(See. अ-घ) L.

"https://sa.wiktionary.org/w/index.php?title=निघ&oldid=357353" इत्यस्माद् प्रतिप्राप्तम्