निघण्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघण्टः [nighaṇṭḥ] निघण्टुः [nighaṇṭuḥ], निघण्टुः 1 A vocabulary or glossary of words.

Particularly the glossary of Vedic words explained by Yāska, in his Nirukta.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निघण्ट/ नि-घण्ट m. ( घण्ट्, to speak? ; See. घण्टा, a bell) a collection of words , vocabulary Cat.

निघण्ट/ नि-घण्ट m. N. of a दानवKatha1s.

"https://sa.wiktionary.org/w/index.php?title=निघण्ट&oldid=357358" इत्यस्माद् प्रतिप्राप्तम्